top of page

श्री निखिल स्वरूप

गणित एवं विज्ञान अध्यापक

निखिलमहोदयः गणितं, भौतिकशास्त्रं, रसायनशास्त्रं च क्षेत्रेषु अत्यन्तं कुशलः शिक्षाविदः अस्ति, यस्य प्रशंसनीयः ४ वर्षीयः अध्यापन-अनुभवः अस्ति । तस्य शैक्षणिकपृष्ठभूमिः उल्लेखनीयः अस्ति, यत्र राष्ट्रियप्रौद्योगिकीसंस्थायाः वारंगलतः सिविलइञ्जिनीयरिङ्गस्य उपाधिः अस्ति, तथा च हैदराबादस्य भारतीयव्यापारविद्यालयात् एप्लाइड् बिजनेस एनालिटिक्स एण्ड् स्टेटिस्टिक्स इत्यत्र प्रमाणीकरणेन सह अग्रे विशेषज्ञता अस्ति

तस्य शिक्षणपद्धतिः बहुमुखी अस्ति, यत्र ऑनलाइन-व्यक्तिगत-निर्देशः च प्रदत्तः अस्ति, यत् ६०% अधिकस्य प्रभावशालिनः सफलता-दरस्य योगदानं कृतवान् । इदं आकङ्कणं विशेषतया उल्लेखनीयं यतः एतत् छात्रसङ्गतिं अवगमनं च प्रति तस्य प्रतिबद्धतां प्रतिबिम्बयति, यत् नियमितरूपेण अनुवर्तनद्वारा, अन्तरक्रियाशीलनियुक्तिभिः च प्राप्तं यत् शिक्षणं सुदृढं करोति।

अध्यापनपराक्रमस्य अतिरिक्तं निखिलमहोदयस्य स्वयमेव दृढः शैक्षणिकः अभिलेखः अस्ति । सः भारतस्य केषुचित् चुनौतीपूर्णेषु प्रवेशपरीक्षासु प्रशंसनीयपदवीं प्राप्तवान्, यथा जेईई (२०१२ तमे वर्षे अखिलभारतीयक्रमः ८९००), एआईईईई (२०१२ तमे वर्षे अखिलभारतीयक्रमाङ्कः ५२२०), ईएएमसीईटी (२०१२ तमे वर्षे आन्ध्रप्रदेशराज्यक्रमाङ्कः ३३८), असाधारणप्रतिशतभागः च of 98.8 in CAT 2018. एते उपलब्धयः तस्य पाठ्यविषयाणां गहनबोधं, दबावेन कार्यं कर्तुं क्षमता च रेखांकयन्ति ।

निखिलमहोदयस्य शैक्षणिकउत्कृष्टतायाः, प्रभावी शिक्षणपद्धतीनां, सफलछात्रपरिणामानां च वृत्तान्तः च अध्ययने उत्कृष्टतां प्राप्तुं लक्ष्यं विद्यमानस्य कस्यचित् छात्रस्य कृते अनुकरणीयः शिक्षाविदः भवति।

श्री निखिल स्वरूप
bottom of page